Sri Hariprasad Alur has kindly permitted me to post the Devanagari version of the excellent Sri Raghavendra Raksha Manimaala Stotra he has composed recently. May Sri Guru Sarvabhouma protect all those who chant this and fulfill all desires.
The pdf version of the same has been uploaded on the mantras page, under “Others” section
॥ श्री गुरुराघवेंद्ररक्षामणिमालाम् ॥
विभुधेंद्र विजयींद्र सुधींद्र वर करकमलसंजात मध्वंशाधिपः
भो गुरु राघवेंद्र पाहिमां पाहिमां रक्षमां रक्षमाम् ॥१॥
ये ये भक्ताः प्रातः काले निर्मल मनसा तव मुखारविन्दं स्मरेत्
सा सा भक्तस्य सकलाभीष्ट फलप्रदं भवेत्
भो गुरु राघवेंद्र पाहिमां पाहिमां रक्षमां रक्षमाम् ॥२॥
यो भक्ताः शुचिर्भूत्वा त्रिवारं राघवेंद्र इति तव नामसन्कीर्तनं कुर्यात्
त्वदन्तर्गत स्तिथे स्वामिन् कमलाक्षस्य कृपां निरन्तरं तस्य लभेत्
भो गुरु राघवेंद्र पाहिमां पाहिमां रक्षमां रक्षमाम् ॥३॥
नित्ये यो भक्ता तन्मूल असुदेवान्तर्गत वासुदेवार्पित नैवेद्यं भुन्क्त्व
तस्य सकल व्याधि निवारणमाप्नुयात्
भो गुरु राघवेंद्र पाहिमां पाहिमां रक्षमां रक्षमाम् ॥४॥
सत् शास्त्र आतुर्य यो जिज्नासु तव मूलस्थले नियमानुसारेण यथाशक्ति सेवा कुर्वन्
सा अद्रुश्टशालिनः लभते आनन्दतीर्थ मुनि बोधित तत्ववाद ग्रन्थामणि कण्ठीमालं निस्सन्देहं
भो गुरु राघवेंद्र पाहिमां पाहिमां रक्षमां रक्षमां ॥५॥
प्रुथ्वीमंडलस्तिथः यो दीनां तव पादद्वये शरणंगतः
तस्य तस्योपरि सकलपित्रूणां महिदासविठ्ठल दत्वा सद्गतिं सायुज्यं मुक्तिं
भो गुरु राघवेंद्र पाहिमां पाहिमां रक्षमां रक्षमां ॥६॥
॥ इति आलूरुकुलोत्पन्न श्रीनिवासशांतासूनु सेवार्थकृत
गुरुराघवेंद्ररक्षामणिमाला स्तोत्रं संपूर्णं श्रीकृष्णार्पणमस्तु ॥
Hari bhai,
Can this stotra be recited by women?
thanks,
Shuchi
Alur bhai will have to permit 🙂 He is the author!
Can be chanted by women but not on the time of period for 4 days and ladies start with SHRI only and not with OM