बल्. इत्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यदीमुपह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः । २.१४४ ।
144 “Balitta tadvapushe dhayi darshatam devasya bhargah sahaso yatojani. Yadeemupa hvarate sadhate matir-rutasya dhenaa anayanta sasrutah” (Balittha Sukta – 1)
पृक्षो वपुः पितुमान्नित्य आण्सये द्वितीयमा सप्तशिवासु मातृषु ।
तृतीयमस्य वृष्भस्य दोहसे दशप्रमतिं जनयन्त योषणः । २.१४५ ।
145 “Pruksho vapuh pitumaannitya ashaye dvitiyamaa saptashivasu matrushu. Truteeyamasya vrushabhasya dohase dashapramatim janayanta yoshanah” (Balittha Sukta – 2)
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यदीमनु प्रदिवो मध्व आधवे गुहासन्तं मातरिश्वा मथायति । २.१४६ ।
146 “Niryadeem budhnaanmahishasya varpasah eeshaanaasah shavasaakrantah surayah. Yadeemanu pradivo madhva aadhave guhaasantam matarishvaa mathaayati” (Balittha Sukta – 3)
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दं सु रोहति ।
उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा ण्सुचिः । २.१४७ ।
147 “Pra yatpituh paramaanneeyate paryaa prukshudho veerudho damsu rohati. ubhaa yadasya janusham yadinvata aadidyavishto abhavad ghrunaa shuchih” (Balittha Sukta – 4)
आदिन्मातृराविशद्यास्वा ण्सुचिरहिं स्यमान उर्विया विवावृधे ।
अनुयत्पूर्वा अरुहत्सनाजुवो नि नव्यशीष्ववरासु धावते”५७ । २.१४८ ।
148 “Aadinmaatrooraavishadyaasvaashuchirahimsyamaana urviyaa vivaavrudhe. Anu yatpoorvaa aruhat sanaajuvo ninavyaseeshvavarasu dhaavate” (Balittha Sukta – 5)
अश्वमेधः क्रतुश्रेष्ठो ज्योतिः श्रेष्ठो दिवाकरः ।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः । २.१४९ ।
149 Ashwamedha is the best amongst Yajnas; Among luminaries, Sun is the best; Amongst men, Brahmana is the best; Amongst devatas, Vayu is the greatest. (Mahabharata)
बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् ।
बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः । २.१५० ।
150 The source of strength for Indra is Shiva; The source of strength for Shiva is Vayu; For him, verily Lord Hari Himself is the strength; Lord Hari has not derived His strength from anyone else (Mahabharata)
वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः । २.१५१ ।
151 Lord Vayu is terrible on the Asuras; He has the voice which brings fear into evil; He is extremely radiant; He gives activity to all Jivas; When such Vayu deserts a body is when death occurs; Vayu is therefore superior to all other devatas and is special amongst them. (Mahabharata – Shanti Parva 250/39)
तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे ।
वेगे च लाघवे चैव प्रलापस्य च वर्जने । २.१५२ ।
भीमसेनसमो नास्ति सेनयोरुभयोरपि ।
पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपि च । २.१५३ ।
152-153 In knowledge of the truth, devotion to Lord Vishnu, firmness of mind, courage, bravery, speed, quickness, giving up of unnecessary talk, scholastic ability, smartness, daring nature and strength – there is none equal to Bhimasena in either of the armies (Pandavas & Kauravas).
तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् ।
धर्मश्चार्थश्च कामश्च मोक्षण्स्चैव यशो ध्रुवम् ।
त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत । २.१५४ ।
154 The statements made by Yudhisthira about Bhima are also similar – “O Bharata! In the worlds, Dharma, Artha, Kama, Moksha, Success and others are also certainly under your sway”
विराटपर्वगं चापि वचो दुर्योधनस्य हि ।
वीराणां शास्त्रविदुषां कृतिनां तत्त्वनिर्णये ।
सत्त्वे बाहुबले धैर्ये प्राणे ण्सारीरसम्भवे । २.१५५ ।
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे ।
चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः । २.१५६ ।
भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ।
अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः । २.१५७ ।
155-157 The statement of Duryodhana in the Virata Parva is also similar; Amongst those who know the shastras, those who are clever in deciphering the truth, amongst daityas, naras, rakshasas and the entire human population, amongst those with honesty, strength, courage, prana shakti, the activities related to the body; there are four who are the best with regard to complete strength and manliness; “Bhimasena, Balarama, King of Madra (Shalya) and Keechaka; We have not heard of a fifth one”; In this as well, those who are stated later are less strong than the previous ones.
वचनं वासुदेवस्य तथोद्योगगतं परम् ।
“यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् । २.१५८ ।
यादृशे च कुले जातः सर्वराजाभिपूजिते ।
यादृशानि च कर्माणि भीम त्वमसि तादृशः । २.१५९।
अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः ।
धूरर्जुनेन वोढव्या वोढव्य इतरो जनः ।
158-159 The excellent statements of Lord Krishna in the Udyoga Parva are also similar; “Bhimasena, I know that you possess a thousand times more knowledge, devotion and other qualities than what you yourself assess them to be; You are on to those activities which are very apt considering the lineage you come from, which is revered by all kings, and the activities that are suitable for such noble families; Bhimasena, in this war, the burden is all on you; While Arjuna will hold the reins, the others are all being carried along”.
उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च । २.१६० ।
यस्याः प्रसादात्परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः ।
माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ । २.१६१ ।
या मारुताद्गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् ।
चतुर्मुखाभां श्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ । २.१६२ ।
160-162 It has been stated by Brahma to Narada in the Brahmanda Purana; “By whose grace Shesha, Garuda, Rudra and Indra realize the Paramatma, and who is the first mother for all of them; that Bharati is famous on earth by the name of Draupadi”; “That Bharati, who bore the womb due to Vayu, and obtained four sons Shesha, Garuda, Rudra and Indra, who are just like Brahma, she is well known on earth as Draupadi”
यस्याधिको बले नास्ति भीमसेनमृते क्वचित् ।
न विज्ञाने न च ज्ञान एष रामः स लाङ्गली । २.१६३ ।
163 Except Bhima, the one for whom there is no match anywhere, whether in strength, knowledge or awareness, that person is verily this holder of the plough, Rama himself.
यस्य न प्रतियोद्धाऽस्ति भीममेकमृते क्वचित् ।
अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः । २.१६४ ।
164 In all the three worlds, except Bhima, the one for whom there is no match, no matter how much one searches; that wielder of the plough is this Balarama himself.
तथा युधिष्ठिरेणैव भीमाय समुदीरितम् ।
अनुज्ञातो रौहिणेयात्त्वया चैवापराजित ।
सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना । २.१६५ ।
अन्वेष रौहिणेयं च त्वां च भीमापराजितम् ।
वीर्ये शौर्येऽपि वा नान्यस्तृतीयः फल्गुनादृते । २.१६६ ।
165-166 Similarly, the statement by Dharmaraja to Bhima goes as – “Arjuna, by virtue of being taught in all skills by Balarama, you and the great Lord Krishna, is undefeated. Bhima! After Balarama and you, it is Arjuna who is undefeated. Courage, bravery and strength; in these there is no third person apart from Arjuna”.
तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् ।
अधिज्यमपि यत्कर्तुं शक्यते नैव गाण्डिवम् ।
अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन । २.१६७ ।
167 The statement of Draupadi to Lord Vasudeva is also similar – “O Janardana! Except you and Bhima and Arjuna, there is none else who can even string the Gandiva bow”.
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् ।
द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ ।
भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च” । २.१६८ ।
अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः ।
गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः । २.१६९ ।
168-169 Elsewhere, the statement of Lord Krishna Dvaipayana is also similar – “After Lord Krishna, there are only two others who have been known as the best humans; Bhimasena is the first of them; Ashwathama is the second; By virtue of the two divine quivers which never go empty, the flag which has the symbol of Hanuman and the best divine bow Gandiva, Arjuna exceeds Ashwathama”.
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते ।
कानिचिद्दर्शितान्यत्र दिण्मात्रप्रतिपत्तये । २.१७० ।
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः ।
अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात् । २.१७१ ।
170-171 With regard to the stated truths about the supremacy of Lord Vishnu, there are infinite number of other statements; For the purpose of illustration, only a few of those statements have been stated here; Therefore, with the narration so far, the supremacy amongst all, of Lord Hari and His nature of being the Supreme Godhead is established firmly.
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् ।
श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव । २.१७२ ।
172 In order to firmly state the completeness of Lord Vishnu, this short collection of the excellent statements of the Bharata have been compiled, with illustrations, by Purnaprajna.
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसं सृतिदुस्तरार्णात् ।
यत्पादपद्ममकरन्दजुषो हि पार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात् । २.१७३ ।
173 He is infinitely superior to Brahma and others who are known as superior; He is infinite with respect to time, space and attributes; He releases His devotees from the eternal ocean of Samsara; The sons of Kunti, in order to receive the honey like grace of His lotus-like feet, obtained the kingdom in both the worlds through His magic; May that Lord Hari be pleased.
|| End of chapter 2, known as Bharata Vakyoddhara, from the Mahabharata Tatparya Nirnaya, composed by Srimadanandatirtha Bhagavatpada ||
|| Sri Krishnaarpanamastu ||