“अस्य देवस्य मील्. हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्वनाविरावत्”८ । १.६१ ।
61 “Asya devasya meelhusho vayaa vishnoreshasya prabhrute havirbhih vide hi rudro rudriyam mahitvam yaasishtam vartirashvinaaviraavat” (Rigveda)
“स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्”९ ।
“यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्”१० । १.६२ ।
62 “Stuhi shrutam gartasadam yuvaanam mruganna bhimamupahantumugram” (Rigveda) “Yam kamaye tam tamugram krunomi tam brahmanam tamrushim tam sumedham” (Rigveda)
“एको नारायण आसीन्न ब्रह्मा न चशङ्करः ” ।
“वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः ” । १.६३ ।
63 During the time of Pralaya, only Narayana existed. Neither brahma nor shankara existed. Only Vasudeva existed at the beginning of the creation. Neither brahma nor shankara existed (Shruti vakyas).
“यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति”११ । १.६४ ।
64 “Yadaa pashyah pashyate rugmavarnam kartarameesham purusham brahmayonim tadaa vidvan punyapape vidhooya niranjanah paramam samyamupaiti” (Atharvanopanishat).
“यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता”१२ । १.६५ ।
65 “Yo veda nihitam guhayam parame vyoman sOshnute sarvaan kamaan saha brahmanaa vipashchitaa” (Taittariya Upanishat)
“प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्”१३ ।
“सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ” १४ । १.६६ ।
66 “Pra ghaa nvasya mahato mahani satyasatyasya karanani vocham” (Rigveda) “Satyamenamanu vishve madamti raatim devasya grunato maghonah” (Rigveda)
“यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोऽत दाता”१५ ।
“सत्यः सो अस्य महिमा गृणे ण्सवो यज्ञेषु विप्रराज्ये”१६ । १.६७ ।
67 “Yacchiketa satyamittanna mogham vasuspaarhamuta jitota daataa” (Rigveda) “Satyah so asya mahimaa ghrune shavo yajneshu viprarajye” (Rigveda)
“सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा ।
सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम् । १.६८ ।
68 All the attributes of Lord Vishnu are absolutely true. The difference between Jivas and Ishvara is also real. The difference between Jivas is also real. The Universe which is thus is also real.
असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् ।
जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः । १.६९ ।
69 The differences appearing in Lord Vishnu are all unreal. Except that, there is nothing else unreal. The flow of this Universe constituting the five fold difference is thus absolutely real.
जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।
जडेण्सयोर्जडानां च जडजीवभिदा तथा । १.७० ।
70 The difference between Jivas and Ishvara; the difference between Jivas themselves; the difference between insentient matter and Ishvara; the difference between insentient matter itself and the difference between insentient matter and the sentient Jivas…
पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः ।
मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा । १.७१ ।
71 These five types of differences are eternal. These differences are, under all circumstances, real. This difference and hierarchy does not cease even in liberation (Moksha).
क्षितिपा मनुष्यगन्धर्वा दैवाण्स्च पितरश्चिराः ।
आजानजाः कर्मजाण्स्च देवा इन्द्रः पुरन्दरः । १.७२ ।
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।
72 The best amongst humans, Chakravartis, Manushya Gandharvas, Deva Gandharvas, Pitrus, Chira Pitrus, Aajanaja devatas, karmaja devatas, devatas, Bruhaspati, Indra, Rudra, Sarasvati and Vayu – in this increasing order the liberated ones are a hundred times (order of magnitude) better than the previous ones.
एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा ।
एको रुद्रस्तथा ण्सेषो नकश्चिद्वायुना समः । १.७३ ।
73 Brahma and Vayu are equal. Garuda is equal to Rudra. Rudra and Sesha are equal. Amongst the liberated, none is equal to Vayu.
मुक्तेषु ण्स्रीस्तथा वायोः सहस्रगुणिता गुणैः ।
ततोऽनन्तगुणो विष्णुर्न कश्चित्तत्समः सदा” । १.७४ ।
74 Mahalakshmi is a thousand times better than Vayu. Lord Vishnu is infinitely more (better) than Mahalakshmi. There is none equal to Him ever!
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः ।
तात्पर्यं महदत्रेत्युक्तं “यो माम्” इति स्वयं तेन । १.७५ ।
75 These and other Veda vakyas thus clearly propagate the supremacy of Lord Vishnu. “This is the big meaning” – thus has been declared by Lord Krishna himself in statements such as “Yo Maamevam…”
“भूम्नो ज्यायस्त्वम्” इति ह्युक्तं सूत्रेषु निर्णयात्तेन । १९
तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन । १.७६ ।
76 Even in the Brahmasutras, it has been mentioned by Himself that the priority is for “Bhooma Guna”. Only by obtaining his ultimate love can Moksha be obtained and not by any other means.
“नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना ण्स्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्”२० । १.७७ ।
77 The Lord cannot be obtained neither through commentary (on Shastras) nor through extreme intellect nor through meditative listening. He is obtained only by those to whom he grants (his grace). He reveals His natural form to such people.
“विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया ।
मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च । १.७८ ।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् ।
78 Lord Vishnu is the one who grants Moksha. Vayu also does it through His permission. Moksha, knowledge, the bliss in Moksha and devotion and detachment – these attributes can be obtained by the lower ones (in the hierarchy) only by the grace of those higher up and not by any other means.
सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे । १.७९ ।
79 Lord Hari is always the controller of all. All others are under his control.
तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा ।
एतद्विना न कस्यापि विमुक्तिः स्यात्कथञ्चन । १.८० ।
80 The hierarchy of souls and the knowledge of the supremacy of Lord Hari; these must be definitively be understood. Without these, no one can ever get Moksha.
पञ्चभेदां श्च विज्ञाय विष्णोः स्वाभेदमेव च ।
निर्दोषत्वं गुणाद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा । १.८१ ।
81 Knowledge of the five-fold difference; the lack of difference between any form of Lord Vishnu; the lack of any defect in Vishnu; the presence of all auspicious attributes in Vishnu; Only if these are known does one get Mukti, not in any other way.
अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये ।
तदावेशां स्तथा सम्यग्ज्ञात्वा मुक्तिर्नचान्यथा । १.८२ ।
82 Only if the avataras of Lord Hari are properly understood; If it is properly understood as to what are not his avataras; If his aveshas are properly known; only then one obtains Mukti, not otherwise.
सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् ।
मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा । १.८३ ।
83 Only if one realizes that creation, sustenance, destruction, knowledge, control, ignorance, binding and liberation are all due to Lord Vishnu, one obtains Mukti, not otherwise.
वेदां श्च पञ्चरात्राणि सेतिहासपुराणकान् ।
ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित् । १.८४ ।
84 Only if one understands that the Vedas, Pancharatra, Itihasas and Puranas are all “pro-Vishnu” does one obtain liberation, not otherwise.
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा । १.८५ ।
85 Love, which includes knowledge of greatness, which cannot be shaken, which is much more than any other feeling, has been called as Bhakti. Only such bhakti can lead to Mukti, and not any other method.
त्रिविधा जीवसऽ न्घास्तु देवमानुषदानवाः ।
तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा । १.८६ ।
86 There are three categories of souls viz Devatas, Humans and Danavas. Amongst them, devatas and manushyottamas (best amongst humans) are eligible for Mukti.
मध्यमा मानुषा येतु सृतियोग्याः सदैव हि ।
अधमा निरयायैव दानवास्तु तमोलयाः । १.८७ ।
87 The madhyama manushyas (average humans) are always eligible for eternal samsara. The adhama manushyas (lower humans) are eligible for Tamas. Danavas always obtain Tamas.
मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।
देवानां निरयो नास्ति तमश्चापि कथञ्चन । १.८८ ।
88 Mukti is eternal and so is Tamas. There is no returning back from these two. Devatas will never, in any way, obtain Naraka or Tamas.
नासुराणां तथा मुक्तिः कदाचित्केनचित्क्वचित् ।
मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते । १.८९ ।
89 Asuras will never, in any way, obtain Mukti for whatsoever reason. Madhyama manushyas will attain neither of these.
असुराणां तमः प्राप्तिस्तदा नियमतो भवेत् ।
यदा तुज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् । १.९० ।
90 Even when there are knowledgeable persons, those who do not understand the fact that Paramatma is supreme, such Asuras will always obtain Tamas as a rule.
respected sir,
your series on the mbtn are really superb!!!!
please continue them and kindly post all the chapters in the mbtn in due course of time..
i am making such a request because mbtn verse by verse translation is not available on the net for all the chapters .. so please accede to my request..
Namaskara,
That certainly is my goal. Thanks for your feedback and nice words.
vandanAni,
Hari